SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ૨૫૦ ધાતુરૂપ પ્રકરણ ૫ ४|३|१०५ ૮૬ ૬ થી શરૂ થતા કિત્ તિ પ્રત્યય પર છતાં શો ના રાય્ थाय छे. शी + य [ क्य] ते = शय्यते । शय्यमानः १. . यङ् भां शाशय्यते । क्ङिति यि शय् ४ | ३|१०५ ही थाय छे. शुचि - शुचीकरोति । शुचीभवति । शुचीस्यात् । यङ् ५२ थाय छे. स्तु-तोष्ट्रयते । चि-चेचीयते । यक् प्रत्यय पर छतां स्व२ दीर्घ' थाय छे. मन्तु+य = मन्तूय, मन्तूय + शब् + ति = मन्तूयति । क्यन् क्यङ क्यष् अने क्य ५२ छतां स्वर ही थाय छे. निधिमिच्छति निधीयति । दधीयति । क्यन् ३-४-२३ । श्येन इवाचरति श्येनायते । क्यङ् ३-४-२६ अभृशो भृशो भवति भृशायते । ३-४-२८ यो क्यङ् । अलोहितो लोहितो भवति लोहितायते । लोहितायति 9 ८७ च्वि प्रत्यय पर छत, स्वर ही 453-8-30 yall. जि + य [ क्य] + ते = जीयते । १. 1⁄2 जीयमानः । धातुना स्वर याहि आशीः २ छतां ही थाय छे. जीयात् । स्तूयात् । दीर्घवि यङ् - यक्-क्येषु (आशिष) च ४ | ३ | १०८ ૮૮ ધાતુ કે અધાતુના ક્રૂ તા, થ્વિ અને ય પર છતાં તે થાય छे. पित्री स्यात् । कृ-चेक्रीयते । जेहीयते । क्यन् भने क्य ५२ छतां ऋ ने! री थाय छे. पितरमिच्छति पित्रीयति । मात्रीयति क्यन् ३-४-२३ । पितेवाचरति पित्रीयते । मात्रीयते क्यङ् ३-४-२१ । ऋतो री: ४।३।१०९
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy