SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ધાતુરૂપ પ્રકરણ ૫ કારારૂ ૨૪૧ ૩૭ ૪ ધાતુના ૪ ની સ્વરાદિ પ્રત્યય પર છતાં, વિકલ્પ વૃદ્ધિ थाय छे. मृज् + अन्ति = मार्जन्ति, मृजन्ति. ऋतः स्वरे वा ४।३।४३ ५२२५ मां स [सिच्] प्रत्यय ५२ छता, धातुने मते २२स समान स्व२नी वृद्धि थाय छ, पशु स [सि] प्रत्यय ४-3-1७ कुटादि घातमाथी हित याय छे, त्यारे वृधि थती नथा. अलावीत् ४-३-७१ । ५९, नु, अनुवीत् । सिचि परस्मै समानस्याङिति ४।३।४४ * ५२२५४मा मनिट् स् [सिच् ] ५२ ७ri, Arनान्त धातुमाना समान २१२नी वृद्धि थाय छे. भिद् , अभैत्सीत् । रङ्ग्, अराङ्क्षीत् । व्यञ्जनानाम् अनिटि ४।३।४५ ५२२५४मा सेट्स [सिन् ] ५२ छतi-व्य' नाहधातुमाना पा-त्य अनी पिये वृद्धि थाय छे. अगादीत् , अगदीत् । अनादीत् , अनदीत् । ५], अनन्दीत् । व्यञ्जनादे वोपान्त्यस्याऽतः (सेटि) ४।३।४७ ४१ वद् , व्रज तेभा ल् भने मतवा यातुमाना उपान्त्य अनी नित्य वृद्धि थाय छे. अवादीत् । अवाजीत् । अज्वालीत् । अस्खालीत् । अचालीत् । अक्षारोत् । वद-व्रज-लः ४।३।४८ ४५ श्वि, जागृ, शस्, क्षण तथा ह, म् भने य तामा धातु तेमा कग , रग , लग्, कख , हस् वि. [एदित्] धातुओथा सेट् स्:सिच्] ५२ ७ti क्षि यती नथी. अश्वयीत् । अजागरीत् । अग्रहीत् । अवमीत् । अयीत् । अकगीत् । अहसीत् । विगैरे. न श्वि-जागृ-शस-क्षण-हम्येदितः ४।३।४९, ४० ,
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy