SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ધાતુરૂપ પ્રકરણ ४.२।११७ अत्ययो सागीने पशु ३यो थाय छे. नेम, वेद विदतुः विदुः । वेत्थ विदथुः विद । वेद विद्व । विद्म । तिवां वः परस्मै | ४|२|११७ I २२८ ८४ ब्रू धातुथी ति विगेरे यांना पांय अ[णव् ] [वगेरे विरुदये થાય છે અને ક્રૂ ને! આર્ થાય છે. શ્ર ધાતુનાં વમાન मां आत्थ २-१-८५ आहथुः २. ५. आह आहतुः आहुः 3. पु. भावां पायां यथाय छे. ब्रूगः पञ्चानां पञ्चाssहश्च |४| २|११८ ८५ आशीर्वाद अर्थभां तु अने हि २. पु. थे. व. नो विउट्ये तात् महेश थाय छे. जीवतु, जीवतात् । जीव, जीवतात् । अस्तु, स्तात् । आशिषि तुह्योस्तातङ् |४।२।११९ ८६ आ २ पछी अ [णव् ] अत्ययते! औ थाय छे. पा-पपौ आतो व औः ||२|१२० ८७ अ था ५२ २ला आताम् आते अने आथाम् आये ना आ नो इ थाय छे. वन्देताम् | वन्देथाम् । अवन्देताम् | अवन्देथाम् । वन्देते । वन्देथे । आतामाते आधामाथे आदिः |४|२|१२१ ૮૮ થી પર રહેલા સપ્તમી (વિષ્ય") ના પ્રત્યયોના ચાના थाय छे नम् + अ + यात् नम् + अ + इत् = नमेत् । यः सप्तम्याः ।४।२।१२२ ८८ याम् મા इयम् અને युस् તા इयुस् थाय छे. नमेयम् । नमेयुः । याम्सोरियम |४| २ १२३
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy