SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः प्रथमः पादः धातुरूप-प्रकरणम् ३ [धातूनां द्विवचनादि कार्यम् ] १ द्विर्धातुः परोक्षा-डे प्राक् तु स्वरे स्वर-विधेः ४११ बभाण । अचकमत २ द्योऽश एकस्वरः ४।१।२ जजागार ३ सन्यङश्च ४।११३ सुशोभिषते । पापच्यते ४ स्वरादे द्वितीयः ४।१४ अटिटिषति ५ न बदनं संयोगादिः ४।११५ अञ्जिजिषति ६ अयि र ४।११६ अर्चिचिषति । अरार्यते ७ हवः शिति ४।१।१२ जुहोति ८ चराचर-चलाचल-पतापत-वदावद-घनाघन-पाटूपटं वा ४।१।१३ चराचरः। चरः ९ ज्ञप्यापो ज्ञीपीप् न च द्विः सि सनि ४।१।१६ ज्ञीप्सति । ईप्सति १० ऋध ई ४।१।१७ ईहँति, अदिधिषति ११ दम्भो धिप धीप् ४।१।१८ धिप्सति, धीप्सति, दिदम्भिषति १२ अव्याप्यस्य मुचे मोग् वा ४।१।१९ मोक्षति, मुमुक्षति १३ मि-मी-मा-दामित्स्वरस्य ४।१।२० मित्सति, ते । दित्सति १४ रभ-लभ-शक-पत-पदामिः ४।१।२१.अारिप्सते । लिप्सते ૧૪
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy