SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ધાતુરૂપ પ્રકરણ ૩ કાર૬૭ ૨૦૩ ૫૪ ના ધાતુના પૂર્વના સ્વર અને ૪ થાય છે. अजीगणत् , अजगणत् । ई च गणः ४।१।६७ ૫૫ પરીક્ષાના પ્રત્યે પર છતાં, ધિત્વ થયા બાદ-(૧) પૂર્વના अनी आ थाय छे अट् + अ [ण] - अ अट् + अ - आ अट् + अ = आट। आटतुः । आटुः । २-१-११३ अस्याऽऽदेराः परोक्षायाम् ४।१।६८ ५६ ऋ२६ धातुमाना, अश् . ५. मा. घातुना भने સગાન્ત ધાતુના પૂર્વના આ થાય છે અને પછી ન ઉમેરાય છે, પણ આ ને ઠેકાણે થયેલા મ ને આ થતો नथी. ऋध् + अ [ण] - अ ऋध + अ- आन् ऋध + अ = आनर्ध । आनृधुः । आनर्धिथ 8. । अश, आनशे। अञ् , आनञ्ज । आनञ्जिथ । ५५ आञ्छ् नु आञ्छ । अनातो नश्वान्तः ऋदाद्यशौ-संयोगस्य ४।१।६९ પણ મૂ અને સ્વપૂ ધાતુના પૂર્વના સ્વરને અનુક્રમે ૩ અને ૪ थाय छे. भू + अ [णव] - ब भू + अ-ब भाव + अबभूव । ४-२-४३ सुष्वाप । भू-स्वपोरदुतौ ४।१७० ५८ परीक्षामा वि थथे छते, ज्या, व्ये व्यध्, व्यच् भने व्यथ् धातुमाना पूना १२ इ याय छे. जिज्यो व्ये + अ - व्ये व्ये + अ-वे व्ये + अ - वि ब्ये + अविव्यय् + अ = विव्याय। विव्याध। विव्याच। विव्यथे। ज्या-व्ये-व्यधि-व्यचि-व्यथेरिः ४।१७१ ५८ यजादि (यज् वे व्ये हवे वप वह श्चि वद् वस् ) धातुमाना અને વલ્ગ તથા વા ધાતુઓના પરિક્ષામાં ધિત્વ થયા બાદ
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy