SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०० ધાતુરૂપ પ્રકરણ ૩ ४|११५० कुटिलं कसति चनीकस्यते। पतति पनीपत्यते । , पद्यते पनीपद्यते । स्कन्दति चनीस्कद्यते । वश्व-संस-ध्वंस-भ्रंश-कस-पत-पद-स्कन्दोऽन्तो नीः ४।१।५० ૪૦ ૪ ની પછી અનુનાસિક હેય એવા અનુનાસિક અન્નવાળા यङन्त धातुनु दिप ये छते, पून म् (मु) भागम थाय छे. भृशं पुनःपुनर्वा भणति बम्भण्यते । मुरतोऽनुनासिकस्य ४।१।५१ ४१ जप्, जम् , दह् दश् (दंश्) भञ्ज भने पश् में यङन्त घातुनु हित्व थये छते, पून मुमाराम थाय छे. ३-४-१२ भृशं पुनः पुन र्वा भनक्ति बम्भज्यते । " , पशति पम्पश्यते । जप-जभ-दह-दश-भञ्ज-पशः ४।१।५२ ४२ चर भने फल मे मे यङन्त घातुनु दिल थये ते पून मुमाराम थाय छे. चच्चूर्यते । पम्फुल्यते । चर-फलाम् ४।१।५३ ४३ यङन्त चर् फल ना मने त प्रत्यय ५२ छता चर् फल्न पान्त्य अनी उ थाय छे भने ओ थत नथी. चञ्चूर्यते । पम्फुल्यते । चूर्तिः। प्रफुल्तिः । 3-४-१४ थी चञ्चति । पम्फुल्ति । म४ि -3-४ थी उपान्त्य उ नाश ओ थत नथी. ति चोपान्त्या-ऽतोऽनोदुः ४।१।५४ ४४ ऋाणा यङन्त धातुनु हित्व थ्ये छते पून री भाभ
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy