SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ફાકાર तृतीयोध्यायः चतुर्थः पादः धातुरूप-प्रकरणम् [आयादि-प्रत्ययाः ] १ गुपौ धूप विच्छि-पणि- पनेरायः ३ | ४ | १ गोपायति । २ कमेर्णिङ् ३ | ४ | २ कामयते ३ ऋते यः ३ | ४ | ३ ऋतीयते ४ अशवि ते वा ३ | ४ |४ गोपायिता, गोपिता गोप्ता ५ गुप्-तिजो गर्हा क्षन्तौ सन् ३ | ४|५ जुगुप्सते । तितिक्षते ६ कितः संशय प्रतिकारे ३|४|६ विचिकित्सति । चिकित्सति ७ शान्-दान्-मान् बधाद् निशाना-ऽऽर्जव - विचार - वैरूप्ये दीर्घतः ३ | ४ | ७ शीशांसते, ति शस्त्रम् ८ धातोः कण्ड्वादे क् ३।४।८ कण्डूयते ९ व्यञ्जनादेरेकस्वराद् भृशा -ऽऽभीक्ष्ण्ये यङ् वा ३२४ १९ पापच्यते १० अटथर्ति- सूत्र - मूत्रि-शुच्यर्णोः ३|४|१० अटाटयते । ११ गत्यर्थात् कुटिले ३|४|११ चंक्रम्यते १२ गृ-लप-सद-चर-जप-जम- दश-दहो ग ३|४|१२ निजेगिल्यते १३ न गुणा- शुभ-रुचः ३ | ४ | १३ गर्हितं गृणाति ! भृशं शोभते १४ बहुलं लुप् ३।४।१४ बोभोति, बोभवीति १५ चुरादिभ्यो णिच् ३।४।१७ चोरयि
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy