SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ધારૂપ પ્રકરણ ૨ રૂાાલર ૧૮૧ ४८ विद् न ज्ञार्थ ३पी, विद् ने ति आम् साडी कृ नां माशार्थना ३५ नेउवाथी ५९५ थाय छे. विदांकरोतु, वेत्तु । पञ्चम्याः कृग् ३।४।५२ ४९ अघतनी प्रत्ययो ५२ छता, धातुथी ५२ स् [सिन्] प्रत्यय थाय छे. अनधीत् ४-४-४४ ४-3-६५ ४-४-२८ सिज् अद्यतन्याम् ३।४।५३ ५० स्पृश , मृश भने कृष् धातुमाथी स् [सिच] विधे था . ४-४-1१२ ४-३-४५ अस्प्राक्षीत् , अस्पाक्षीत् । अस्माष्टाम् अस्मार्टाम् ४-3-७० अस्प्राक्षु: अस्पाक्षुः ई. मे प्रमाणे मृश अने कृष् । पक्षे अस्पृक्षत् । ३-४-५५ तृप भने हप् पातुथी वि स सिष्] प्रत्यय थाय छे. तृप् भने हप् धातु वेट छे. ४-४-३८ अतीत् , ४-.-१५, ४-४-३२,७१ अतर्पिष्टाम् , अतर्पिषुः । अत्राप्सीत् , अत्राप्ताम् । अत्राप्सुः ४-४-११२ ४-3-४५ अतार्सीत् , अताप्र्ताम् । अताप्सुः अदीत् । अदर्पिष्टाम् , अदर्पिषुः १ को प्रा२ सेट सिन् अद्राप्सीत् । अदार्सीत् , २ १२ मनिट सिम् से अतृपत् अपत् ६ यो प्रा२ 3-४-६४ पुष्यादि भा छे. स्पृश-मृश-कृश-तृप-दृपो वा ३।४।५४ ५१ ह मने शिट् (श्रु सने स्) 11 मत हाय मेवा उपान्त्य नाभि २१२वा पनिट धातुमाथी स [सक] प्रत्यय थाय छ, ५५५ दृश् धातु सिवाय स [सक्] प्रत्यय जित छ, भाटे गुण यशे नलि.) दुह, अधुक्षत् २-१-८२, १२. २-3-1५ । स्पृश् , अस्पृक्षत् २-१-८७ कृष् , अकृक्षत् । ह-शिटो नाम्युपान्त्याद् अदृशोऽनिटः सक् ३।४।५५
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy