SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ૨૮ ૧૭૬ ધાતુરૂપ પ્રકરણ ૨ ३४॥३० (अधूमवान्) धूमवान् भवति धूमायति, धूमायते । अनिद्रावान् निद्रावान् भवति निद्रायति, ते । ४-३-१०८ डाच लोहितादिभ्यः पित् ३।४।३० पा५ अर्थमा पतभान कष्ट, कक्ष, कृच्छ्र सत्र भने गहन ચતુર્થત નામથો ક્રમણ અર્થમાં પણ પ્રયય થાય છે. कष्टाय कर्मणे कामति कष्टायते पा५ भ भार प्रवृत्ति ४२ छे. से प्रभारी कक्षायते। कृच्छ्रायते। सत्रायते । गहनायते । દરેકને અર્થ સરખે જ છે. પાપ કર્મ માટે પ્રવૃત્તિ કરે છે. कष्ट-कक्ष-कृच्छ्र-सत्र-गहनाय पापे क्रमणे ३।४।३१ २८ रोमन्थ मथा व्यवए। अर्थ मा क्यङ वि थाय छे. अभ्यवहृतं द्रव्यं रोमन्थः माधे द्रव्य भन्थ वाय छे. रोमन्थम् उच्चर्वयति रोमन्थायते गौः। गाय पागले छे. रोमन्थाद् व्याप्याद् उच्चर्वणे ३।४।३२ ।। ३० फेन, उष्मन् , बाष्प भने धूम भयो मन अर्थमा क्या प्रत्यय वि४८ये थाय छे. फेनमुद्वमति फेनायते । एवम् उष्मायते । बाष्पायते । धूमायते । फेनोष्म-बाष्प-धूमाद् उद्वमने ३।४।३३ ૩૧ ગુણ વગેરે કર્મનામથી અનુભવ અર્થમાં વ વિકલ્પ थाय छे. सुखमनुभवति सुखायते । दुःखायते । - सुखादेरनुभवे ३।४।३४ । शब्द वगेरे नामथा कृति अथ मां क्यङ विक्ष्ये याय छे. पक्षे इ [णिच् ] शब्दं करोति शब्दायते। वैरायते । कलहायते । क्यङ् शब्दयति । वैरयति । कलहयति । णिम् शब्दादेः कृतौ वा ३।४।३५
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy