SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ધાતુરૂપ પ્રકરણ ૨ શકાર ૧૯૩ - कुर्वन्तं प्रयुङ्क्ते ( प्रेरयति) इति कृ + इ [णिग् ] = कारि । कारि + अ [शव्] + ति = कारयति, ते । शिष्यःधर्म बोधति. भूमेह धर्म बोधन्तं शिष्यं गुरुः प्रयुङ्क्ते ( प्रेरयति) इति - गुरुः शिष्यं धर्मं बोधयति प्रेर ગુરૂ શિષ્યને ધમાઁ જણાવે છે. प्रयोक्तृ - व्यापारे णिग् ३।४।२० १८ तुम् प्रत्ययने योग्य धातुथी, छाना अर्थभां स [ सन् ] प्रत्यय थाय छे. ( स [ सन् ] पूर्वे' धातुने सेद, अनिट् વે, પ્રમાણે લગાડવી ન લગાડવી કે વિકલ્પે લગાડવી.) शोभितुमिच्छति, शुभ इ स - शुशुभ् इ स - शुशोभिषः + अ [ शब् ] + ते = सुशोभिषते । शयितुमिच्छतिशी इ स - शिशयिषते । ४-१-३ तुमहदिच्छायां सन् अतत्सनः ३ | ४ | २१ ૧૯ દ્વિતીયાન્ત નામથો ઇચ્છામાં હ્રામ્ય પ્રત્યય વિકલ્પે થાય છે. पुत्रमिच्छति पुत्र + काम्य = पुत्रकाभ्य (धातु) पुत्रने २. पुत्रकाम्य + अ + ति = पुत्रकाम्यति पुत्रने छे छे.. इदमिच्छति इदं काम्यति ने छे छे. स्वःकाम्यति स्वर्ग स्वरिच्छति छे छे. पक्षे इदमिच्छति या प्रमाणे सर्वत्र वाहय रहे छे. द्वितीयायाः काम्यः ३।४।२२ ૨૦ ર્ કારાન્ત અને અવ્યય સિવાય દ્વિતીયાન્ત નામથી ઈચ્છના अर्थभांय ( क्यन् ) भने काम्य विट्ये थाय छे. पुत्रमिच्छति पुत्रीयति पुत्रने २४-३-११२ नावमिच्छति नाध्यति नावने ४२ छे १-२-२५
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy