SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ૧૦ ધાતુરૂપ પ્રકરણ ૨ ३|४|५ પ‘ગહૉ કરવી’ એ અર્થાંમાં ઝુપ્ ધાતુથી અને ‘ક્ષમા કરવી’ मे अर्थभांतिज् धातुथी स्वार्थभां स [ सन् ] प्रत्यय थाय छे. जुगुप्सते गर्हते इत्यर्थः । तितिक्षते सहते गुप्-तिजो गर्दा क्षान्तौ सन् ३|४|५ દુ‘સ ́શય' અને ‘પ્રતિકાર’એ બે અર્થાંમાં વિત્ ધાતુથી स्वार्थभां सन् प्रत्यय थाय छे. विचिकित्सति मे मनः संशेते इत्यर्थः भा भन संशय अरे छे. व्याधि चिकित्सति प्रतिकरोतीत्यर्थः व्याधिनो प्रतिार करे छे. कितः संशय प्रतिकारे ३|४|६ ७ 'निशान' से अर्थ मां शान् धातुथी 'भाव' अर्थ मां दान् धातुथी 'वियार' में अर्थभां मान् धातुथी भने “वैरूप्य" એ અર્થમાં વધુ ધાતુથી સ્વાર્થમાં સન્ પ્રત્યય થાય છે. राने (इिरुजित ध्ये छते पूर्वनो) इ દીલ થાય છે. शीशांसते, शीशांसति शस्त्रम् । शस्त्र तीक्ष्णु पुरे छे. दीदसते, दीदांसति सरणता राजे छे. मीमांसते धमम् धर्मने वियारे छे. बीभत्सते । विश्पता रे छे, शान्-दान-मान-बधाद् निशानार्जव - विचार - वैरूप्ये दीर्घश्वेतः ३।४।७ ८ कण्डू विगेरे धातुयोथा स्वार्थभां य ( यक् ) प्रत्यय थाय छे. कण्डू + यक् + शब् + ति = ३-४-७१ थी अ [ शक् ] २-१-११३ थी पडेसांना अ सोयाय छे. कण्डूयते । ४-३-८२ थी मं लेोपाय छे - मगध + य + अ + ति : मगध्यति । ४-३-८० मगविता । मगधिष्यति । 3. मगध्यते । धातोः कण्ड्वादे र्यक् ३।४२८ =
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy