SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ધાતુરૂપ પ્રકરણ ૧ ३३९५ પ૭ હું અને ૪ ઇત વાળા ધાતુથી, ક્રિયાનું મુખ્ય ફળ પિતાને મળતું હોય તે આત્મને પદ થાય છે, સિવાય પરસ્મ પદ थाय छ, मेट सय ५६ थाय छे. यजी, यजते । यजन्ति । डुवंग, कुरुते । कुर्वन्ति । ईगितः (फलवति) ३।३९५ ५८ शा (जा) घातुनी पूर्व उपस न होय तो, उ५२ भु४५ BHA५६ याय छे. गां जानीते । परस्य गां जानाति । ज्ञोऽनुपसर्गात् ३३३९६ ૫૯ અન્ય ધાતુઓથી–પરસ્મપદી ધાતુઓથી પરપદ પ્રત્ય दाणे . नमति । शेषात् परस्मै ३३१०० १० वि आ अने परि पछी रम् ५२२५. . विरमति । व्यापरे रमः ३।३।१०५ ફા અણિગ અવસ્થામાં પ્રાણિ-કર્તક અને અકર્મક ધાતુ હોય सेवा गित धातुथी ५२२५६ याय छे. आस्ते चैत्रः आसयति चैत्रम् । शेते मैत्रः शाययति मैत्रम् । अणिगि प्राणिकर्तृका-ऽनाप्याद् णिगः ३।३।१०७ १२ सनयसन अर्थवाणा, सा२ अर्थवा, इ मा. बुध युध प्रदु नु नश् भने जन् गिन्तधातुथी ५२स्मैप थाय छे. चलयति शाखाम् । भोजयति चैत्रमन्नम् । सूत्रमध्या. पयति शिष्यम् । बोधयति पद्मं रविः । योधयति. काष्ठानि । प्रावयति राज्यम् । द्रावयत्ययः । स्रावयति तैलम् । नाशयति पापम्। जनयति पुण्यम् । चल्याहारार्थे-बुध-युध-गु-द्रु-सु-नश-जनः ३३१०८
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy