SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ यास्त ધાતુપ પ્રકરણ ૧ ३।३।१३ -૧૩ આશી: १३ यासम् यास्व यास्म २ ने यास यास्तम् अन यात् यास्ताम् यासुस् પરપદના પ્રત્યે તિ છે. सो सीय सीवहि सीमहि २ ने सीष्ठास सीयास्थाम् सीध्वम् 3 ने सीष्ट सीयास्ताम् सीरन् आशी:-क्यात क्यास्ताम् क्यासुसक्या क्यास्तम क्यास्त क्यासम् क्यास्त्र क्यास्म, सीष्ट सीयास्ताम् सीरन् सीष्ठास् सीयास्थाम् सीध्वम् सीय सीवहि सीमहि ३।३।१३ ૧૪ સ્તની १ तास्मि तास्पस् तास्मस् ताहे तास्वहे तास्महे २ तासि तास्थस् तास्थ तासे तासाथे ताध्वे 3 ता तारौ तारस् ता तारौ तारस् श्वस्तनी-ता तारौ तारस् तासि तस्थस् तास्थ तास्मि तास्वस् तास्मस् ता तारौ तारस् तासे तासाथे तावे ताहे तास्वहे तास्महे ३।३।१४ १५ सविण्यन्ती सो स्यामि स्यावस् स्यामस् स्ये स्यावहे स्यामहे . २ ले स्यसि स्यथस् स्थथ स्वसे स्येथे स्यध्वे , 3 : स्यति स्यतस् . स्यन्ति स्यते स्येते स्यन्ते
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy