SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ સમાસ પ્રકરણ ૨ રૂારા૨૨ ૧૪૩ ૨૯ ર પહેલાંની સંખ્યા ઉત્તરપદમાં હોય તે દિ ત્રિ અને अष्टन् ने पहले द्वा त्रयस मने अष्टा थाय छ, ५४ अशीति ઉત્તરપદ હોય ત્યારે અને બહુવી હિ સમાસ હોય ત્યારે તેમ थतु नथी. नु। ३-१-१८ द्वौ च दश च द्वादशन् मे प्रमाणे त्रयोदशन् , अष्टादशन् , द्वाविंशति । त्रयोविंशति । अष्टाविंशति। द्वात्रिंशत् । अयस्त्रिंशत् । अष्टात्रिंशत् । ५९], यशोति । व्यशीति । अष्टाशीति । द्वि-त्र्यष्टानां द्वा-त्रयोऽष्टाः प्राक् शताद अनशीति बहुव्रीहौ ३।२।९२ २० चत्वारिंशत् पञ्चाशत् , षष्टि, सप्तति भने नवति उत्त२५६ होय त्यारे द्वा त्रयस् भने अष्टा वि४८५ थाय छ. द्वाचत्वारिंशत् , द्विचत्वारिंशत् । त्रयश्चत्वारिंशत् त्रिचत्वारिंशत् । अष्टचत्वारिंशत् , अष्टाचत्वारिंशत् । द्वापञ्चाशत् , द्विपञ्चाशत् । त्रयः पञ्चाशत् , त्रिपञ्चाशत् । अष्टापश्चाशत् अष्टपञ्चाशत् । द्वाषष्टि द्विषप्टि । त्रयःषष्टि, त्रयः षष्टि, त्रिषष्टि। अष्टपष्टि अष्टाषष्टि। द्वासातति, द्विसप्तति। त्रयस्सतति, त्रयःसप्तति, त्रिसप्तति । अष्टासप्तति, अष्टसप्तति । त्रयोनवति, त्रिनवति . चत्वारिंशदादौ बा ३।२।९३ ૩૧ हृदय । लास् मने लेख उत्त२५६ ५२ छतां तेम अण् भने य प्रत्यय ५२ छतां, हृद् थाय छे. हृदयस्य लासः हल्लासः । हृदयं लिखति हल्लेखः। हृदयस्येदम् हार्दम् । हृदयस्य प्रियः हृद्यः। हृदये भवं, हृदयाय हितम् हृद्यम् । हृदययस्य हृद् लास-लेखा-ऽण्-ये ३।२।९४ 3२ पाद न आजि आति ग भने उपहत उत्तर५६ ते पद याय छे. पादाभ्याम् अजति अतति पदाजिः पदातिः ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy