SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४० સમાસ પ્રકરણ ૨ રૂારારૂ૭ ૧૨ વિદ્યાકૃત કે નિકૃત સંબંધ નિમિત્ત છતે પ્રવર્તેલા ગાકારાન્ત શબ્દોની ષડીનો તેજ સંબંધ નિમિત્ત છતે પ્રવર્તેલા उत्त२५६ ५२ छत सो५ यता नथी. होतुःपुत्रः । पितुःपुत्रः। पितुरन्तेवासी। ऋतां विद्या-योनि-संबन्धे ३।२।३७ १३ ते३४ रात शहानी १४ोना स्वसृ भने पति उत्त२५६ ५२ ७ता विपे सो५ थती नथी. होतुः स्वसा, होतृस्वसा। पितुःष्वसा, पितृष्वसा । २-३-१८, १८ दुहितुःपतिः, दुहितृपतिः । स्वसृ-पत्यो वा ३।२।३८ ૧૪ તેવાજ ત્રાકારાન્ત નામોના દ્વન્દ્રમાં પૂર્વ પદને આ થાય છે होतापोतारौ । मातादुहितरौ । मातापितरौ । आ द्वन्द्वे ३।२।३९ १५ तेवा कारान्त नामना ६-६मां पुत्र उत्त२५६ ७ते, आ थाय छे. होतापुत्रौ। माता च पुत्रश्च मातापुत्रौ । पितापुत्रौ। पुत्रे ३।२।४० १६ मा साश्रुत हेवता ६-६ मा पूर्व पहनी आ थाय छे. इन्द्रासोमौ सूर्याचन्द्रमसौ । इन्द्रावरुणौ छ. वेद-सहश्रुता-ऽवायुदेवतानाम् ३।२।४१ "१७ मातृ पितृ पूर्वोत्तर पहनामांकन अर वि४८ सिद्ध छ माता च पिता च मातर-पितरौ, माता-पितरौ मातर-पितराभ्याम् , मातर-पितृभ्याम् । मातरपितरं वा ३२।४७
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy