SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ૧૩૭ समास-प्रकरणम् १ ६३ पूर्वकालैक-सर्व-जरत्-पूराण-नव-केवलम् ३।१।९७ स्नातानुलिप्तः ६४ दिगधिक संज्ञा-तद्धितोत्तरपदे ३३१३९८ दक्षिण-कोशलाः । अधिकषाष्टिकः । दक्षिणगवधनः ६५ संख्या समाहारे च द्विगुश्चा-ऽनाम्न्ययम् ३।१।९९ पञ्चाम्राः । द्वैमातुरः । पञ्चगवधनः । पञ्चपूली ६६ उपमान सामान्यैः ३।१।१०१ मेघश्यामः ६७ उपमेयं व्याघ्रायः साम्यानुक्तौ ३।१।१०२ पुरुषव्याघ्रः ६८ किं क्षेपे ३।१।११० किंराजा । किंगौः ६९ मयूर-व्यंसकेत्यादयः३।१।११६ मयूरव्यंसकः । शाकपार्थिवः ७० चा-ऽर्थे द्वन्द्वः सहोक्तौ ३।१।११७ ___प्लक्षन्यग्रोधौ । वाक्त्वचम् ७१ स्यादावसंख्येयः (एकः शेषः) ३।१।११९ देवौ । देवाः ७२ भ्रातृ-पुत्राः स्वस-दुहितृभिः ३।१।१२१ भ्रातरौ । पुत्री ७३ पिता मात्रा वा ३।१।१२२ पितरौ । मातापितरौ ७४ सेनाग-क्षुद्रजन्तूनाम् (बहुत्वे द्वन्द्वः एकः स्वैः)३।१।१३४ अश्वरथम् । यूकालिक्षम् ७५ प्राणि-तूर्याङ्गाणाम् ३।१।१३७ दन्तोष्ठम् । शङ्ख-पटहम् ७६ नित्यवैरस्य ३।१।१४१ अहिनकुलम् ७७ प्रथमोक्तं प्राक् ३३१३१४८ पारेगङ्गम्
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy