SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ૧૬ ૧૩ એક સરખી વિભક્તિવાળુ સમાસ પ્રકરણ ૧ ३।१।२२ એકા ) એક નામ કે અનેક નામ તથા અવ્યય, બીજા નામ સાથે, દ્વિતીયા વિગેરે વિભક્તિવાળા અન્ય પદ્મના અમાં એટલે કે અન્યપદના વિશેષણુ તરીકે બહુવ્રીહિ સમાસ પામે છે. (१) आरुढो वानरो यं स आरूढवानरो वृक्षः । ऊढो रथो येन स ऊढरथोऽनड्वान् । उपहृतो बलिः अस्यै सा उपहृतबलिः यक्षी । भीता शत्रवो यस्मात्स भीतशत्रुर्नृपः । चित्रा गावो यस्य स चित्रश्चत्रः २-४-६६ अर्ध तृतीयमेषामर्धतृतीयाः मढी - २॥ वीराः पुरुषाः सन्त्यस्मिन् वीरपुरुषको ग्रामः । ७-३-१७५ (२) भारूढा बहवो वानरा यं स आरूढबहुवानरो वृक्षः । पञ्च पूला धनमस्य पञ्चपूलधनः मत्ता बहवो मातङ्गा यत्र तन्मत्तबहुमातङ्गं वनम् । (3) उच्चैर्मुखमस्य उच्चैर्मुखः अन्तरङ्गानि यस्य अन्तरङ्गः कर्त्त कामोऽस्य कर्त्तकामः ३-२-१४० अस्ति क्षीरमस्याः अस्तिक्षीरा गौः समानाधिकरण्य વ્યધિકરણ " " एकार्थं चानेकं च ३।१।२२ ૧૪ કુલ્લૂમુલ વિગેરે બહુવ્રીહિ સમાસા સ્વયંસિદ્ધ છે, જેમ કે (१) उष्ट्रस्य मुखमिव मुखमस्य उष्ट्रमुखः । हरिणाक्षिणी इवाक्षिणी यस्याः सा हरिणाक्षी । ७-३-१२१ हंसगमनमिव गमनं यस्याः सा हंसगमना ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy