________________
રાકાર
સ્ત્રી–પ્રત્યય પ્રકરણ ૧ – કાન્તિ નામને અને કારાન્ત વિષેષણને સ્ત્રીसिगमाई [डी] प्रत्यय लागे छे.
मायिन् + ई = मायिनी । कर्तृ + ई = की । स्त्रियां नृतो ऽस्वस्रादे डीः २।४।१ २ उ भने कता नामात स्त्रीसिम ई [ङो] प्रत्यय
साणे 2. भवत् [भवतु ] + ई = भवती । गच्छ अ अत् [शत] +ई २-१-११६ गच्छ अ अन्त् + ई - २-१-११3 गच्छ अन्त् + ई = गच्छन्ती। अधातूदृदितः २।४।२ - - 3 अञ्च ने अछे सेवा नामथी, स्त्री विमा ई [डी]
याय छे. प्राची प्रतीची अवाची तिरश्ची ४-२-४६ २-१-१०४ । उदीची २-१-१० ।
अञ्चः २।४।३ ૪ ઘા કાર, સ્વર અને અઘોષ થી વિહિત વન પ્રત્યયાન્ત નામથી
स्त्रीलिमाई [डी] थाय छ भने वन् प्रत्ययना न न र थाय छे. ओण, १-१-५२ ४२७. ओणति । वन् ५-१-१४७
ओण + वन् - ४-२-१५ अवावन् + ई = अवावरी । धा, ण-स्वरा-ऽघोषाद् वनोरश्च २।४।४
धीवरी । मेरुश्वरी । ५ मन् मतवा नामने ई [डी] प्रत्यय सागता नथी. सीमन्
मनः (न) २।४।१४ है अजा विगैरे शहाथी स्त्रीलिगमा आ [आप्] थाय छे.
अजा । वाला। अजादेः (आप) २।४।१६