________________
षत्व-णत्व-प्रकरणम्
૧૦૩
१४ समासेऽग्नेः स्तुत: २।३।१६ अग्निष्टुत् १५ मातृ-पितुः खमः २।३।१८ मातृष्वसा । पितृष्वसा १६ अलुपि:वा २।३।१९ मातुःष्बसा, मातु स्वसा १७ नि-नद्याः स्नाते: कौशले २।३।२० निष्णः । निष्णातः १८ भीरु-ष्ठानादयः २।३।३३ १९ इस्वाद् नाम्नः ति २।३।३४ सर्पिष्ट्वम् २० घम-वसः २।३।३६ जक्षुः । उषितः २१ णि स्तोरेवाऽस्वद-स्विद-सहःपणि २।३।३७
- सिषेवयिषति । तुष्ट्रपति २२ उपसर्गात् सुग्-सुव-सो-स्तु-स्तुभोऽटयप्यद्वित्वे २।३।३९
अभिषुणोति । निःषुणोति २३ स्था-सेनि-सेध-सिच-सनां द्वित्वेऽपि २।३।४०
अधिष्ठाष्यति २४ अवात् चाऽऽश्रयोर्जा-ऽविदूरे २।३।४२ अवष्टभ्नाति २५ परि-नि-वे सेवः २।३।४६ परिषेवते २६ प्रादुरुसर्गाद् य स्वरेऽस्तेः २।३१५८ प्रादुःष्यात् । निषन्ति
२७ र-ष-वर्णाद् नौ ण एकपदेऽनन्त्यस्याऽल-च-ट-त-वर्ग-श
सा-ऽन्तरे २।३।६३ पूर्णः । मित्राणि । पुष्पाणि २८ निष्प्रा-ग्रेऽन्तः-खदिर-कार्या-ऽऽम्र-शरेक्षु-प्लक्ष
पीयुक्षाभ्यो वनस्य २॥३६६ अग्रेवणम्