________________
વ-સુત્વ પ્રકરણ २।३।९५ १०१ ६ नृत् धातुना न नो या ना विषयमा ण् थत! नथी.
नरीनृत्यते । नरिनति ।
नृते यङि (न) २।३।९५ ३७ क्षुभ्नाति विशेरेमा न न प यता नथी. क्षुभ्नाति ।
क्षुभ्नादीनाम् २।३।९६
३८ कृप धातुना क्रन ल अने र न ल थाय छे.
कृप+ य + ते = क्लप्यते ४. । कृप + अ + ते - कप + अ+ ते-कल्प + अ + ते = कल्पते ।
ऋर ललं कृपोऽकृपीटादिषु २३९९ ૩૦ અક્ ધાતુ પર છતાં ઉપસર્ગને ને ૪ થાય છે.
परा + अयते = पलायते ।
उपसर्गस्याऽयौ २।३।१०० ४० यङ् ५२ छतां ग धातुना र ना ल् थाय छे.
नि+ ग+ यङ् - ४-४-११६ थी-निगिर्य - निगिल्य - निजेगिल्यते ।
ग्रो यङि २०३३१०१ ૪૧ [ ૬. પર ધાતુના, સ્વર પર છતાં વિહિત ૬ ને ૪ વિકલ્પ
थाय छे. गिलति, गिरति ।
नवा स्वरे २।३।१०२ ४२ ऋफिड विगेरे शहोना क न ल, र नौ ल भने ड
नोल वि४६५ थाय छ. फिडः, लृफिलः । लोमानि, रोमाणि । लोहितम् , रोहितम् । ऋफिडादीनां डच लः २।३।१०४
-