SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कारकविभक्ति प्रकरणम् ६२ यद्भावो भाव-लक्षणम् २।२।१०६ वर्षति मेघे चौरा आगताः ६३ षष्ठी वाऽनादरे २।२।१०८ नन्दाः पर्यायभूताः पशव इव __हताः पश्यतो राक्षसस्य ६४ सप्तमी चाऽविभागे निर्धारणे २।२।१०९ क्षत्रियो नराणां नरेषु वा शूरः ६५ अधिकेन भूयसस्ते (सप्तमी-पञ्चमी च) २।२।१११ ___ अधिको द्रोणः स्वार्या स्वार्या वा ६६ तृतीयाऽल्पीयसः २।२।११२ अधिका खारी द्रोणेन ६७ पृथग्नाना पञ्चमी च २१२१११३ पृथग् मैत्राद् मैत्रेण वा ६८ ऋते द्वितीया च २।२।११४ ऋते धर्म धर्माद् वा कुतः सुखम् ६९ विना ते तृतीया च २।२।११५ धर्मं धर्मेण धर्माद वा विना सुखं न ७० तुल्याऽर्थः तृतीया-षष्ठयौ २।२।११६ कर्णेन कर्णस्य वा तुल्यः समो वा ७१ द्वितीया-षष्ठयौ एनेन अनश्चः २।२।११७ पूर्वेण ग्राम ग्रामस्य वा ७२ असत्त्वा-ऽऽरादर्थात् टा-ङसि-यम् २।२।१२० दूरं दूरेण दूराद् दूरे वा ग्रामात् ग्रामस्य ७३ गुरावेकश्च (द्वौ, बहुवद् नवा) २।२।१२४ ...भाचार्याः, भाचार्यः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy