SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः द्वितीयः पादः कारक - विभक्ति प्रकरणम् १ क्रिया हेतुः कारकम् २।२।१ २ स्वतन्त्रः कर्ता २२२ आचार्यों धर्मं कथयति ३ कर्तु व्याप्यं कर्म २२|३ हारं रचयति । काष्ठं दहति । ग्रामं गच्छति ४ वाऽकर्मणामणिक कर्त्ता णौ २।२।४ पाचयति चैत्रं चैत्रेण वा ५ गति - बोधाऽऽहारार्थ शब्दकर्म नित्याऽकर्मणाम् अ-नी - खाद्यदि - हा शब्दाय - क्रन्दाम् २/२/५ गमयति चैत्र ग्रामम् । बोधयति शिष्यं धर्मम् ६ - क्रोर्नवा २२२३८ विहारयति देशं गुरुं गुरुणा वा ७ दृश्यभवदोरात्मने २/२/९ दर्शयते राजा भृत्यान्भृत्यैर्वा ८ अधेः शीङ् - स्थाssसाम् आधारः २।२।२० मध्यास्त रथम् ९ साधकतमं करणम् २।२।२४ पादाभ्यां गच्छति १० कर्मा - ऽभिप्रेयः संप्रदानम् २।२।२५ याचकेभ्यो धनं यच्छति ११ स्पृहे व्र्व्याप्यं वा २।२।२६ पुष्पेभ्यः पुष्पाणि वा स्पृहयति १२ क्रुद्-दुहेऽस्यार्थे यं प्रति कोपः २२१२७ मैत्राय कुध्यति - १३ नोपसर्गात् क्रुद्-गुहा २।२।२८ मैत्रमभिक्रुध्यति १४ अपायेsaधिरपादानम् २।२।२९ वृक्षात्पर्ण पतति
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy