________________
૧ ૧૭
श्रीकालसप्ततिकाप्रकरणम् कारणं येषु ते मत्तङ्गाः १ । 'भिङ्गा' इति भृङ्गा भृतं पूरणं तत्राङ्गानि भाजनानि तद्दायकत्वाद्धृङ्गाङ्गाः २ । त्रुटितानि तूर्याणि तत्कारणत्वात् त्रुटिताङ्गाः ३ । ज्योतिरग्निर्ज्योतिरिव ज्योतिः ४ । दीपवद्वस्तुप्रकाशकत्वाद्दीपाङ्गाः ५ । चित्रस्यानेकप्रकारस्य हेतुत्वाच्चित्राङ्गाः ६ । चित्रा विविधा मनोज्ञा रसा येभ्यस्ते चित्ररसा: ७ । मणिप्रधानाभरणभूषितत्वान्मण्यङ्गाः ८ । गेहवदाकारो येषां ते गेहाकाराः ९ । नानाविधवस्त्रदायित्वान्न विद्यन्ते नग्नास्तन्निवासिनो जना येभ्यस्तेऽनग्नाः १० ॥ १६ ॥ तृतीयारकस्य पल्याष्टांशे शेषे कुलकरोत्पत्तिः सिन्धुगङ्गानदीमध्ये जन्म ॥ १७ ॥
पलिओवमदसमंसो, पढमस्साऊ तओ कमेणूणा। पंचसु असंखपुव्वा, पुव्वा नाभिस्स संखिज्जा ॥१८॥ पढमंसो कुमरत्ते, चरिमदसंसो अवुड्डभावंमि । मज्झिल्लट्ठदसंसेसु, जाण कालं कुलगराणं ॥१९॥ धणुसयनवअडसगसड्ढछ-छसड्डपणपणपणीसुच्चा । कुलगरपियाऽवि कुलगर-समाउदेहा पिअंगुनिभा ॥२०॥ सविमलवाहणचक्खुम, जसमं अभिचंदओ पसेणइ अ। मरुदेव नाभिकुलगर, तियअरगंते उसहभरहो ॥२१॥ चउत्थे अजिआइ जिणा, तेवीस इगार चक्कि तहिँ सगरो। मंघवसणकुमरसंती, कुंथुअरसुभूममहपउमा ॥ २२ ॥ हरिसेणजओ बंभुत्ति, नव बला अयलविजयभद्दा य ।
सुप्पहसुदंसणाणंद-नंदणा रामबलभद्दा ॥ २३ ॥ १. प्रिया अपि, कुलकरसमानमायुर्देहश्च यासां ताः, सर्वप्रियाः प्रियङ्गुनिभाः । २. 'मघवंसणंकुमारो, संतीकुंथुअरसभूममहपउम' पुस्तकान्तरे ।