________________
८६
श्रीदेहस्थितिस्तवः
॥ अर्हम् ॥
॥ प्रस्तावना ॥
इह हि करालकलिकालानुभावानुसमयविघटमानबुद्धिबलमवलोक्य श्रीमज्जिनागमरहस्यावगमाभिलाषोल्लसितामलसरलहृदाशयानां सङ्क्षिप्तरुचीनां भव्याङ्गिनामुपकृति कर्तुकामा आचार्याः श्रीजीवाभिगमप्रज्ञापनोपाङ्गादित उद्धृत्य श्रीदेहस्थितिस्तवनामधेयं प्रकीर्णकमिदं प्राकृतभाषया रचितवन्तः ।
अस्मिन्प्रकरणे प्रकरणकाराः सुरनारकादित आरभ्य स्थूलसूक्ष्मैकेन्द्रियपर्यन्तानां सर्वजीवानां सङ्ग्यसञ्जिसम्मूच्छिमानामुत्तरवैक्रियशरीरसम्पादनलब्धिमतां च जघन्योत्कृष्टदेहप्रमाणं प्रपञ्चितवन्तः ।
स्तवस्यास्य के प्रणेतार इति बुभुत्सायां प्रवृत्तायाम्-स्तवस्यास्य प्रथमगाथान्तःपातिपूर्वार्दोल्लेखस्य श्रीकालसप्ततिकोक्तयुक्त्या श्रीतपोगच्छगगनाङ्गणगभस्तिमालिश्रीमद्धर्मघोषसूरिपादा एवेति निर्णीयते । एते चारित्रिचक्रचूडामणयः कदा कतमं भूमण्डलं मण्डयामासुरेतत्सम्बन्धिनिश्चयस्तु श्रीलोकनालिकाद्वात्रिंशिकाप्रस्तावनायां कृतोऽस्त्यस्माभिरतस्तज्जिज्ञासुना सैवावलोकनीया । अस्य चैकं पुस्तकं विश्वविख्यातकीर्तिकौमुदीकानां श्रीमद्विजयानन्दसूरीणामन्तिषत्प्रवर्तक श्रीमत्कान्तिविजयपादानां पुस्तकालयतः समासादितम् । एतदाधारेणैव संशोधयता मया क्वापि यत्र स्खलनं कृतं भवेत्तत्र संशोधनीयं विद्वद्वरित्यभ्यर्थयते -
प्रवर्तकश्रीमत्कान्तिविजयपादसेवाहेवाकः
चतुरविजयो मुनिः
(सुरत)