SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ नोहलिआ ' निहसो निम्बो निसढो * डं, नीडं" नीमो, नीवो नीमी, नीवी" ८ नेर नारइओ' नेउरं, निउरं, नूउरं" नापिओ " निज्झरो १२ 92 सप्तम अध्याय ..3 नवफलिका निकष: निम्ब: निषधः नीडम् नीपः नीवि: नैरयिकः नारकिकः नूपुरम् नापित: निर्भर: १. श्रोत्तर हेम० १. १७०. २. निकषस्फटिकचिकुरे हः । हेम ० १ १८६. ३. निम्बनापिते लहं वा । हेम० १. २३०. इसके अभाव में । १६१ ४. निषधे धो ढः । हेम० १.२२६. ५. नोडपीठे वा । हेम० १. १०६. ६. नीपापीडे मो वा । हेम० १.२३४. ७. स्वप्ननीव्योर्वा । हेम० १.२५९, ८. ९. कथं नेरइओ, नारइभो ? नैरयिक-नारकिकशब्दयोर्भविष्यति । देखो -द्वारे वा । हेम० १.७९. १०. इतौ नूपुरे वा । हेम० १. १२३. ११. निम्बनापिते लहं वा । हेम० १. २३० से ०ह के अभाव में । तथा हेम० १. १७७. १२. द्वितीयतुर्ययोरुपरि पूर्वः । हेम० २. ९०. ११
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy