SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १४२ अडो, अवडो' अवह अरह अट्ठी* अल्लं, अद्द आफंसो आओ, आओ" आइरिओ, आओरिओ' आओज्जं ' आढिओ" आमेलो" आढतो, आरो प्राकृत व्याकरण 93 आणालं '३ अवटः अवहृतम् अष्टादश अस्थि आर्द्रम अस्पर्शः आगतः आचार्यः आतोद्यम् आहतः आपीड: आरब्धः आलानम् १. यावत्तावज्जीवित।वर्तमानावटप्राचारक देवकुलैवमेवे वः । हेम० १.२२१ २. प्रार्ष प्रयोग है । ३. ष्टस्यानुष्ट्रेष्टासंदष्टे । हेम ० २. ३४ । संख्यागद्दे रः । हे० १.२१९ ४. ठोऽस्थि विसंस्थुले । हे० २. ३२. ५. उदोद्वा । हेम० १. ८२. ६. 'स्पृशः फासफंस .... हे० ४. १८२. ७. व्याकरणप्राकारागते कगोः । हेम० १. २६८. ८. श्राचार्ये चोऽच्च । हेम० १.७३. ९० द्यय्य-यजः । हेम० २. २४. १०. श्रादृते ढिः । हेम० १. १४३. ११. एत्पीयूषापीड विभीतककीदृशे दृशे । हेम० १. १०५. आपेलो, आवेडो ये दो रूप भी देखे जाते हैं। देखो - नीपापीडे मो वा । हेम० १. २३४ आमेलो, मेडो । १२. 'मलिनोभयशुक्तिछुप्तारब्ध" .." हेम० १.१३८, १३. आालाने लनोः । हेम० २.११७.
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy