________________
श्रीयोनिस्तवः
बारस भूनरपक्खिसु, बितिचउरिंदीसु सत्त अट्ठ नव । नव भुअपरिसप्पेसुं, दस सप्पचउप्पएसु पुढो ॥ १० ॥
नरएसु पन्नवीसा, छव्वीस सुरेसु सव्वओ भमिओ । इगकोडिकोडि सड्ढा, सगनउई लक्ख कुलकोडी ॥ ११ ॥ मायपिअभाइभयणी -भज्जासुअसुण्हधूअमाइने । भमिओमि धम्मघोसं, अलहंतो जोणिगहणंमि ॥ १२ ॥ ता तह पसीअ सामिअ, संपइ निअदंसणप्पयाणेण । जह लहु होमि सयाहं, अजोणिकुलसंभवो भगवं ॥ १३ ॥ ॥ इति सूरिपुरन्दर श्रीमद्धर्मघोषसूरिपादप्रणीतः श्रीयोनिस्तवः ॥
૧૬૫
टि० भुजपरिसर्पा गोधादयः । सर्पा उरगादयः । चतुष्पदा गोमहिषादयः ॥ १० ॥ मातृपितृ ( भ्रातृ ) भगिनीभार्या(सुत) स्नुषापुत्र्यादिभिराकीर्णे योनिगहने ॥ १२ ॥ यथा न विद्यते योनिकुलेषु सम्भवो यस्येति एवंविधोऽहं शीघ्रं भवामि ॥ १३ ॥
॥ इति श्रीयोनिस्तवस्य सङ्क्षिप्तटिप्पणी समाप्ता ॥