SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीयोनिस्तवः बारस भूनरपक्खिसु, बितिचउरिंदीसु सत्त अट्ठ नव । नव भुअपरिसप्पेसुं, दस सप्पचउप्पएसु पुढो ॥ १० ॥ नरएसु पन्नवीसा, छव्वीस सुरेसु सव्वओ भमिओ । इगकोडिकोडि सड्ढा, सगनउई लक्ख कुलकोडी ॥ ११ ॥ मायपिअभाइभयणी -भज्जासुअसुण्हधूअमाइने । भमिओमि धम्मघोसं, अलहंतो जोणिगहणंमि ॥ १२ ॥ ता तह पसीअ सामिअ, संपइ निअदंसणप्पयाणेण । जह लहु होमि सयाहं, अजोणिकुलसंभवो भगवं ॥ १३ ॥ ॥ इति सूरिपुरन्दर श्रीमद्धर्मघोषसूरिपादप्रणीतः श्रीयोनिस्तवः ॥ ૧૬૫ टि० भुजपरिसर्पा गोधादयः । सर्पा उरगादयः । चतुष्पदा गोमहिषादयः ॥ १० ॥ मातृपितृ ( भ्रातृ ) भगिनीभार्या(सुत) स्नुषापुत्र्यादिभिराकीर्णे योनिगहने ॥ १२ ॥ यथा न विद्यते योनिकुलेषु सम्भवो यस्येति एवंविधोऽहं शीघ्रं भवामि ॥ १३ ॥ ॥ इति श्रीयोनिस्तवस्य सङ्क्षिप्तटिप्पणी समाप्ता ॥
SR No.023385
Book TitlePadarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy