SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ૧૬ ૨ श्रीयोनिस्तवः श्रीतपागच्छगगनाङ्गणनभोमणि-श्रीमद्धर्मघोषसूरिविरचितः ॥ श्रीयोनिस्तवः ॥ ॥ सङ्क्षिप्तटिप्पणीसहितः ॥ देविंदनयं विज्जाणंदमयं, धम्मकित्तिकुलभवणं । अणुभूयजोणिजाई, वीरजिणं विनवेमि अहं ॥१॥ टि० अनुभूता योनिषु जातिरुत्पत्तिर्येन एवंविधोऽहं (वीरजिनं) विज्ञपयामि ॥ १ ॥ सुरनरएसु अचित्ता, सचित्ताचित्ता उ सन्नितिरिमणुए । विगलअसन्निइगिदिसु, सचित्ताचित्तमीस तिहा ॥ २ ॥ टि० सुरनारकाणां योनिरचित्ता 'सुरनरएसु अचित्ता' इति । सुरनारकाणां सत्यप्येकेन्द्रियसूक्ष्मजीवनिकायसम्भवे (सर्वत्र) उपपातक्षेत्रं न केनचिज्जीवेन परिगृहीतमित्यचित्ता योनिः । गर्भजानां त्वचित्त(त्तानां) शुक्रपुद्गलानां गर्भाशयस्य च सचेतनस्य भावान्मिश्रा योनिः, तदुपपातस्थानस्य सर्वथाऽचित्तत्वा(भावा)त् । सञ्जि(गर्भज)तिर्यङ्मनुष्याणां सचित्ताचित्ता मिश्रेत्यर्थः । ये हि शुक्रमिश्राः शोणितपुद्गला योन्यात्मसात्कृतास्ते सचित्ता अन्ये त्वचित्ताः। विकलेन्द्रियाणामसञ्जितिर्यङ्नराणामे केन्द्रियाणां च त्रिधा । तत्र जीवति गवादावुत्पद्यमानानां कृम्यादीनां सचित्ता, अचित्ते काष्ठे घुणादीनामचित्ता, सचित्ताचित्तगोक्षतादौ घुणकृम्यादीनामेव मिश्रा ॥ २॥
SR No.023385
Book TitlePadarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy