SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीक्षुल्लकभवावलिप्रकरणम् ૧ ૨૫ श्रीधर्मशेखरगणिविरचितम् ॥ श्रीक्षुल्लकभवावलिप्रकरणम् ॥ ॥ अवचूर्या समलङ्कृतम् ॥ वंदित्ता सिरिवीरं, देविंदनरिंदमहियकमकमलं । खुड्डभवाण सरूवं, आवलियाणं च वुच्छामि ॥ १ ॥ अवचूरिः - गाथा सुगमा । नवरं क्षुल्लकभवानामावलिकानां च स्वरूपं विचारणारूपं कियन्तो भवाः? कियन्त्यो वा आवलिकाः? उच्छ्वासादौ भवन्ति, कथं वा? सम्भवन्तीति ॥१॥ (तत्र) यदुक्तमुच्छ्वासादौ भवावलिकास्वरूपं वक्ष्ये तत्प्रथममुच्छ्वासादिस्वरूपमाह गयमुक्कसत्तसासा थोवो, सो सगगुणो लवो भणिओ । सो सत्तहुत्तरगुणो मुहुत्त, सो तीसगुण दिवसो ॥ २ ॥ अवचूरिः - गदो रोगस्तेन मुक्तः पुरुष इति गम्यते, तस्य नरस्योच्छ्वासः सप्तगुणः कृतः सन् 'थोवो 'त्ति स्तोको भवति । सप्तोच्छ्वासः स्तोकनामा काल इत्यर्थः । सोऽपि स्तोकः सप्तगुणः कृतः सन् लवः कालविशेषः । सप्तस्तोकैर्लव इत्यर्थः । सोऽपि लवः सप्तसप्ततिगुणः(णी)कृतः सन्मुहूर्तः । मुहूर्त्तस्त्रिंशता दिवसो भवति ॥२।।
SR No.023385
Book TitlePadarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy