SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ . २१० टी० २१० विषयानुक्रमणिका। विषयः। - पृष्ठम् । विषयः । केवलजातिवाच्यत्वपक्षे दिगर्थप्रदर्श अतिप्रसङ्गाय वृत्तिजन्यपदोपस्थिति नम् । टी० २०६ हेतुः। २२५ अत्र वास्तविकमतप्रदर्शनम् २०६ सम्बन्धस्योभयनिरूप्यत्वादित्यत्रा. अन्ये तु मतम् भिप्रायवर्णनम्। टी० २२६ केवलव्यक्तिरेव एकशब्दार्थः . २०६ परे तु मतरीत्या प्रदर्शनम् २२६ व्यक्तेर्वाच्यत्वपक्षे जातेर्वाच्यत्वशङ्का २०७ अनुकार्यानुकरणयोरभेदपक्षे साधकम् २१८ नह्याकृतिपदार्थस्येति भाष्याद्विशिष्टं- .. | अभेदपक्षेऽर्थवत्वाद्यभावेऽपिसाधुत्वम् २१८ वाच्यम् । . इति नामार्थनिर्णयः। व्यक्तव्यपदेन व्यवहारो भवति टी० २०८ उक्तपक्षद्वयमपि न विचारसहमिति .. शङ्का अथ समासशक्तिनिर्णयः। टी० २०९ उभयोरुभय पदार्थ इतिभाष्यस्य सा-. समासभेदाः। २३१ मान्याभिप्रायः। टी० २१० | समासैकार्थीभावजहत्स्वार्थाधर्थनि. वास्तविकमतकथनपूर्वकमन्यमतक- । रूपणम् । . टी० २३१ थनम्। सुपांसुपेतिश्लोकोक्तानामुदाहरणानि २३२ अन्ये तु रीत्या उभयोरुभय पदार्थः । समासस्तु चतुर्धेतिप्राचीनोक्तमयुक्तम्२३४ इति कथनम् २११ | सिद्धान्तेऽव्ययीभावादिकानां लक्ष. विशिष्टवाच्यतापक्षे एकमित्यस्या- णानि। २३४ भिप्रायवर्णनम् । २१२ जहत्स्वार्थाजहत्स्वार्थवृत्त्योस्त्रैवि. जातिव्यक्त्योर्द्वयोरपि वाच्यता । २१३ द्धयकथनम् । लिङ्गस्यापि वाच्यत्वाभिप्रायेण त्रि- अजहत्स्वार्थपक्षाभिप्रायः। २३९ कोपपत्तिः। २१३ वृत्तित्रैविध्यनिरूपणम् । २४० पशुनेत्यत्र पुंस्त्वस्य विवक्षितत्वान्नप समासे भिन्नैव शक्तिः। : २४१ शुस्त्रियायागः। अत्र प्रसङ्गतो रथकारादिदृष्टान्तप्रदर्श. सङ्ख्यासहितत्वे कारकसहितत्वे च । नम्। २४४ चतुष्कपञ्चकत्वोपपत्तिः। २१७ । समासेशक्तभेदे साधकान्तरवर्णनम्। २४९ लिङ्गशक्तिग्रहविषयताभावेन त्रिकप- समासे शक्त्यनङ्गीकारे दूषणान्तरम् २४० क्षानुपपत्तिशङ्का। टी० २१७ समानाधिकरणप्रातिपदिकार्थयोरभेकेचिन्मतेन लिङ्गस्यापि प्रातिपदि. धान्वयव्युत्पत्तिभङ्गापत्तिरूपदोषः २४८ कार्थत्वमेव। टी० २१८ | समासे शक्तेः साधकान्तरम् । २४९ एकवचनत्वादेरननुगतत्वशङ्कापूर्वक चरमपदेऽपि लक्षणानङ्गीकर्तुं शक्या २५० तत्समाधानम् । | प्रसङ्गतश्चरमवर्णस्य वाचकताकल्पनाविभक्तीनां द्वित्वादिवाचकत्वं द्योत- रूपदोषप्रदर्शनम् । २५१ कत्वंच। व्यपेक्षावादिनैयायिकादिमतम्। २५२ शब्दोऽपि शाब्दबोधे भासते। २२२ शक्तयग्रहे लक्षणयापि विशिष्टार्थप्रत्य.. कचित् षोढापि प्रातिपदिकार्थः। २२३ यो न भवति। २९४ अनुकार्यानुकरणयोर्मेदविवक्षायाम.. नैयायिकादिमताभिप्रायवर्णनम् टी० २५९ भिप्रायकथनम्। २२४ । उक्तमतखण्डनम् । २५६ टा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy