________________
वैयाकरणभूषणसारस्य सटीकस्य विषयानुक्रमणिका
८
टी० २२
विषयः। पृष्ठम् ।। विषयः। .
पृष्ठम्। मङ्गलाचरणम् ।
१ तस्याः खण्डनम् । जगदशब्दस्य व्युत्पत्तिविवरणे ३ मीमांसकमतेऽपरापत्तिदानम् । १८ मतान्तरेण यत इत्यस्यार्थप्रतिपादनम् ३ कर्तुंर्वाच्यतावश्यकत्वप्रदर्शनमा १० द्वितीयमन्लाचरणम् ।
४ सोमेन यजेतेत्यादावभेदान्वयबोधामक्किपदार्थस्य वेदान्तिमते नैयायि- नापत्तौ शङ्का ।
टी २१ कमतेच विचारः
टी० ४ | सोमेन यजेतेत्यत्र कर्तृवाचित्वप्रतिग्रन्थारम्भप्रतिज्ञादिकम् । ७ पादनम् । ..
टी० २२ धात्वर्थनिर्णयप्रारम्भः।
अत्रापरमतम् । फलव्यापारतिब्न्तानां विशेष्यविशेष.
वैश्वदेव्यामिक्षेतिन्यायनिर्वचनम् टी. २२ णभावप्रतिपादनम् ।
८ बलाबलाधिकरणम् प० टी० . . २३ फलपदार्थनिर्वचनम् । __टी० ८ | अरुणयेतिन्यायनिर्वचनम् । २४ पररीत्या फल-पदार्थनिरूपणम्
प्रधानषष्ट्यर्थेऽनुशासनस्य युक्तरप्युव्यापारपदार्थकथनम्।
पलक्षणत्वम्। तदर्थे वाक्यपदीयप्रदर्शनम् । १० | अत्र वस्तुतस्तुमतप्रतिपादनम् । टी० २४ साध्यत्वनिर्वचनम् । - ११ अरुणाधिकरणीयसिद्धान्तप्रतिपादसाधननिर्वचनम् ११ नम्।
टी० २४ साधननिर्वचनमन्येतुमते
केचिन्मते सङ्गतः फलम् । टी० २५ अन हरिसम्मतिः
फले प्रधानमित्यादिकारिकार्थनिरूपवस्तुतस्तु प्रकारेण साध्यत्वकथनम् टी०११
णम् । केवितुरीत्या पचित्वादिकं जातिरि
नैयायिकादिरीत्या कार्यकारणभावप्रत्यादिकथनम् ।
टी०११
| तिपादनम् । तदर्थ वाक्यपदीयप्रदर्शनम् । १२
षोढासङ्गतिनिरूपणम् । टी० २६ नानार्थतापत्तिवारणम् ।
उक्तकार्यकारणभावे गौरवप्रदर्शनम् । २७ अन तदादिन्यायस्वरूपदर्शनम् । टी०१३ चैत्र इव पचतीत्यादिस्थलीयदोषवावाक्यपदीयप्रदर्शनम् ।
रणम्।
टा० २९ आश्रये तु तिः स्मृता इत्यस्यार्थस्य प्रदर्शितलाघवस्य कर्तृकर्मणोराख्याप्रतिपादनम् ।
तार्थत्वे प्रमाणत्वप्रदर्शनम् । टी० २९ फलव्यापाराश्रयस्य तिर्थत्वे मीमां कालस्य व्यापारे विशेषणत्वम्। २९ सकशङ्का।
१५ | कर्तृकर्मणोराख्यतार्थत्वे प्रदर्शितप्रमातस्याः खण्डनम् ।
णस्य नैयायिकरीत्या समाधानम्।टी०२८ न्यायशास्त्ररीत्या व्यापारस्य धात्व- सङ्ख्यावत् कर्तृकर्मणोः कालस्या. थत्वेशका।
न्धयवारणम् ।
१३