SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणसारस्य सटीकस्य विषयानुक्रमणिका ८ टी० २२ विषयः। पृष्ठम् ।। विषयः। . पृष्ठम्। मङ्गलाचरणम् । १ तस्याः खण्डनम् । जगदशब्दस्य व्युत्पत्तिविवरणे ३ मीमांसकमतेऽपरापत्तिदानम् । १८ मतान्तरेण यत इत्यस्यार्थप्रतिपादनम् ३ कर्तुंर्वाच्यतावश्यकत्वप्रदर्शनमा १० द्वितीयमन्लाचरणम् । ४ सोमेन यजेतेत्यादावभेदान्वयबोधामक्किपदार्थस्य वेदान्तिमते नैयायि- नापत्तौ शङ्का । टी २१ कमतेच विचारः टी० ४ | सोमेन यजेतेत्यत्र कर्तृवाचित्वप्रतिग्रन्थारम्भप्रतिज्ञादिकम् । ७ पादनम् । .. टी० २२ धात्वर्थनिर्णयप्रारम्भः। अत्रापरमतम् । फलव्यापारतिब्न्तानां विशेष्यविशेष. वैश्वदेव्यामिक्षेतिन्यायनिर्वचनम् टी. २२ णभावप्रतिपादनम् । ८ बलाबलाधिकरणम् प० टी० . . २३ फलपदार्थनिर्वचनम् । __टी० ८ | अरुणयेतिन्यायनिर्वचनम् । २४ पररीत्या फल-पदार्थनिरूपणम् प्रधानषष्ट्यर्थेऽनुशासनस्य युक्तरप्युव्यापारपदार्थकथनम्। पलक्षणत्वम्। तदर्थे वाक्यपदीयप्रदर्शनम् । १० | अत्र वस्तुतस्तुमतप्रतिपादनम् । टी० २४ साध्यत्वनिर्वचनम् । - ११ अरुणाधिकरणीयसिद्धान्तप्रतिपादसाधननिर्वचनम् ११ नम्। टी० २४ साधननिर्वचनमन्येतुमते केचिन्मते सङ्गतः फलम् । टी० २५ अन हरिसम्मतिः फले प्रधानमित्यादिकारिकार्थनिरूपवस्तुतस्तु प्रकारेण साध्यत्वकथनम् टी०११ णम् । केवितुरीत्या पचित्वादिकं जातिरि नैयायिकादिरीत्या कार्यकारणभावप्रत्यादिकथनम् । टी०११ | तिपादनम् । तदर्थ वाक्यपदीयप्रदर्शनम् । १२ षोढासङ्गतिनिरूपणम् । टी० २६ नानार्थतापत्तिवारणम् । उक्तकार्यकारणभावे गौरवप्रदर्शनम् । २७ अन तदादिन्यायस्वरूपदर्शनम् । टी०१३ चैत्र इव पचतीत्यादिस्थलीयदोषवावाक्यपदीयप्रदर्शनम् । रणम्। टा० २९ आश्रये तु तिः स्मृता इत्यस्यार्थस्य प्रदर्शितलाघवस्य कर्तृकर्मणोराख्याप्रतिपादनम् । तार्थत्वे प्रमाणत्वप्रदर्शनम् । टी० २९ फलव्यापाराश्रयस्य तिर्थत्वे मीमां कालस्य व्यापारे विशेषणत्वम्। २९ सकशङ्का। १५ | कर्तृकर्मणोराख्यतार्थत्वे प्रदर्शितप्रमातस्याः खण्डनम् । णस्य नैयायिकरीत्या समाधानम्।टी०२८ न्यायशास्त्ररीत्या व्यापारस्य धात्व- सङ्ख्यावत् कर्तृकर्मणोः कालस्या. थत्वेशका। न्धयवारणम् । १३
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy