SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ स्वोखा-लघुवृत्तिः] ॥ द्वितीयः पादः॥ रागात् टो रक्ते । ६।२।१। रज्यते येन-कुसुम्भादिना तदर्थात् तृतीयान्ताद् रक्तमित्यर्थे यथाविहितं प्रत्यय: स्यात् । कौमुम्भ वासः ॥१॥ लाक्षा-रोचनाद् इकण् । ६।२।२। आभ्यां टान्ताभ्यां रक्तमित्यर्थे इकप स्यात् । लाक्षिकम् , सैनिकम् ॥२॥ किल-कईमाद् वा । ६+२/३। भाभ्यां टान्ताभ्यां रक्तमित्यर्थे । इकण वा स्यात् ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy