________________
स्वोखा-लघुवृत्तिः]
॥ द्वितीयः पादः॥ रागात् टो रक्ते । ६।२।१। रज्यते येन-कुसुम्भादिना तदर्थात् तृतीयान्ताद् रक्तमित्यर्थे यथाविहितं प्रत्यय: स्यात् ।
कौमुम्भ वासः ॥१॥ लाक्षा-रोचनाद् इकण् । ६।२।२। आभ्यां टान्ताभ्यां रक्तमित्यर्थे इकप स्यात् ।
लाक्षिकम् , सैनिकम् ॥२॥ किल-कईमाद् वा । ६+२/३। भाभ्यां टान्ताभ्यां रक्तमित्यर्थे ।
इकण वा स्यात् ।