SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] सम्राजः क्षत्रिये । ६ ) १ ) १०१ ) अस्मात् क्षत्रिये अपत्ये व्यः स्यात् । साम्राज्य : - क्षत्रियः ॥ १०१ ॥ सेनान्त - कारु - लक्ष्मणाद् इञ् च । ६ । १ । १०२ । सेनान्तात् कारु—अर्थात् लक्ष्मणात् च अपत्ये [४१ इञ् व्यश्व स्यात् । हारिषेणिः - हारिषेण्यः, तान्तुवायिः - तान्तुवाय्यः, लाक्ष्मणिः - लाक्ष्मण्यः ॥ १०२ ॥ सुयाम्नः सौवीरेष्वाथमिश् । ६ । १ । १०३ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy