________________
स्वोपज्ञ - लघुवृत्तिः ]
सम्राजः क्षत्रिये । ६ ) १ ) १०१ )
अस्मात् क्षत्रिये
अपत्ये
व्यः स्यात् । साम्राज्य : - क्षत्रियः ॥ १०१ ॥
सेनान्त - कारु - लक्ष्मणाद् इञ् च । ६ । १ । १०२ ।
सेनान्तात् कारु—अर्थात् लक्ष्मणात् च अपत्ये
[४१
इञ् व्यश्व
स्यात् ।
हारिषेणिः - हारिषेण्यः, तान्तुवायिः - तान्तुवाय्यः, लाक्ष्मणिः - लाक्ष्मण्यः ॥ १०२ ॥ सुयाम्नः सौवीरेष्वाथमिश् । ६ । १ । १०३ ।