________________
४८४]
[हैम-शब्दानुशासनस्य यो ब्रह्मा
तदन्तात् तत्पुरुषाद् __ अटू वा स्यात् ।
कुब्रह्मः, कुब्रह्मा।
महाब्रह्मः, महाब्रह्मा ॥१०॥ ग्राम-कौटात् तक्ष्णः । ७।३।१०९। आभ्यां परो यस्तक्षा तदन्तात् तत्पुरुषाद् अट् स्यात् ग्रामतक्षः
कौटतक्षः ॥१०९॥ गोष्ठाऽतेः शुनः । ७ । ३ । ११० । आभ्यां परो यः श्वा तदन्तात् तत्पुरुषाद् अट् स्यात् गोष्ठश्वः
अतिश्वो वराहः ।।११०॥