________________
४७० ]
ऋक्-पूः- पथ्यपोऽत् । ७ ।। ७६ ।
ऋगाद्यन्तात्
समासाद्
अत्
[ हेम-शब्दानुशासनस्
समासान्तः स्यात् । अर्द्धर्चः त्रिपुरम्, जलपथः द्वीपम् ॥७६॥
धुरोऽनक्षस्य । ७३ । ७७ ।
घुरन्तात् समासात् अत् समासान्तः स्यात् चेद् धूः न अक्षस्य, । राजधुरा अनक्षस्येति किम् ? अक्षधूः ॥७७॥
सङ्ख्या- पाण्डूदक्-कृष्णाद् भूमेः
सख्याऽर्थात्
७ । ३ । ७८ ।