SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४७० ] ऋक्-पूः- पथ्यपोऽत् । ७ ।। ७६ । ऋगाद्यन्तात् समासाद् अत् [ हेम-शब्दानुशासनस् समासान्तः स्यात् । अर्द्धर्चः त्रिपुरम्, जलपथः द्वीपम् ॥७६॥ धुरोऽनक्षस्य । ७३ । ७७ । घुरन्तात् समासात् अत् समासान्तः स्यात् चेद् धूः न अक्षस्य, । राजधुरा अनक्षस्येति किम् ? अक्षधूः ॥७७॥ सङ्ख्या- पाण्डूदक्-कृष्णाद् भूमेः सख्याऽर्थात् ७ । ३ । ७८ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy