________________
स्वोपक्ष-लघुवृत्तिः]
[४५१ मनुष्यनाम्नो बहुस्वरात् अनुकम्पायां एते वा स्युः,
न चेत् नृनाम जात्यर्थ देवियः, देविका, देविलः, देवदत्तकः ।
अ-जातेरिति किम् ? महिषकः ॥ ३५॥ वोपादेरडाऽकौ च । ७।३ । ३६ । । उपपूर्वात् अजात्याद् बहुस्वरात् नृ-नाम्नोः अनुकम्पायां अडाको,
इय-इक-इगश्च वा स्युः। उपडः, उपकः, उपियः,
उपिका, उपिलः, उपेन्द्रदत्तकः ॥३६॥ ऋवर्णोवर्णात् स्वरादेरादे क् प्रकृत्या
च । ७ । ३ । ३७॥
.