SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] [४५१ मनुष्यनाम्नो बहुस्वरात् अनुकम्पायां एते वा स्युः, न चेत् नृनाम जात्यर्थ देवियः, देविका, देविलः, देवदत्तकः । अ-जातेरिति किम् ? महिषकः ॥ ३५॥ वोपादेरडाऽकौ च । ७।३ । ३६ । । उपपूर्वात् अजात्याद् बहुस्वरात् नृ-नाम्नोः अनुकम्पायां अडाको, इय-इक-इगश्च वा स्युः। उपडः, उपकः, उपियः, उपिका, उपिलः, उपेन्द्रदत्तकः ॥३६॥ ऋवर्णोवर्णात् स्वरादेरादे क् प्रकृत्या च । ७ । ३ । ३७॥ .
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy