________________
स्वोपन - लघुवृत्तिः ] प् स्यात् । कुत्र, सर्वत्र, तत्र, बहुत्र ॥९४॥ किम्-यत्-तत्- सर्वैकाऽन्यात् काले दा ।७।२ । ९५ ।
एभ्यो
ङयन्तेभ्यः कालेऽर्थे
दा स्यात् ।
कदा, यदा,
तदा,
[४०३
सर्वदा, एकदा, अन्यदा ॥ ९५ ॥ सदाऽधुनेदानीं तदानीमेतर्हि | ७|२|९६ ।
एते
कालेऽर्थे
निपात्याः ॥ ९६ ॥ सद्योऽद्य परेद्यव्यह्नि । ७ । २ । ९७ ।
एते
अनि काले निपात्याः ॥९७॥