________________
[हैम-शब्दानुशासनस्य
कः स्यात् ।
अणुकः, स्थूलकः पटः ॥७६॥ जीर्ण-गोमूत्राऽवदात-सुरा-यव-कृष्णात् शाल्याच्छादन-सुराहि-बीहि-तिले
।७।२ । ७७। एभ्यः यथासङ्ख्यम् .. तदस्य प्रकार इतिविषये
कः स्यात् । जीर्णकः शालिः, गोमूत्रकमाच्छादनम् अवदातिका मुरा सुरकोऽहिः, यवको व्रीहिः,
कृष्णकास्तिलाः ॥७७॥ भूतपूर्वे चरट् । ७।२ । ७८ । भूतपूर्वार्थात् स्वार्थे