SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ [हैम-शब्दानुशासनस्य कः स्यात् । अणुकः, स्थूलकः पटः ॥७६॥ जीर्ण-गोमूत्राऽवदात-सुरा-यव-कृष्णात् शाल्याच्छादन-सुराहि-बीहि-तिले ।७।२ । ७७। एभ्यः यथासङ्ख्यम् .. तदस्य प्रकार इतिविषये कः स्यात् । जीर्णकः शालिः, गोमूत्रकमाच्छादनम् अवदातिका मुरा सुरकोऽहिः, यवको व्रीहिः, कृष्णकास्तिलाः ॥७७॥ भूतपूर्वे चरट् । ७।२ । ७८ । भूतपूर्वार्थात् स्वार्थे
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy