________________
स्वोपक्ष-लघुवृत्तिः]
[३८९ अदन्तात् कर्मधारयाद् इन् स्यात् ।
सर्वधनी ॥५९॥ प्राणिस्थाद-स्वाङ्गाद् द्वन्द-रुग-नि
न्द्यात् ।७। २६० । प्राणिस्था अस्वाकार्यः अदन्तो यो द्वन्द्वो, यश्च रुग्वाची, निन्द्यार्यश्च
तस्मात्
मत्व
इन् स्यात् । कटकवलयिनी, कुष्टी, ककुवावर्ती, प्राणिस्थादिति किम् ?
पुष्पफलवान् वृक्षः। अ-स्वाङ्गादिति किम् ? स्तनकेशवती॥६०॥