________________
२०J.
[हैम-शब्दानुशासनस्य यः स्यात् ।।
द्रव्यं अयं ना, स्वर्णादि च ॥११५॥ कुशाग्राद् ईयः। ७।१।११६ । अस्मात् तस्य तुल्ये ईयः स्यात् ।
कुशाग्रीया बुद्धिः ॥११६॥ काकतालीयाऽऽदयः । ७।१।११७ ।
तस्य सुल्ये ईयान्ता साधक स्युः। काक-तालीयम् ,
खलति-बिल्वीयम् ।।११७॥ शर्कराऽऽदेरण् । ७ । १ । ११८ । एभ्यः
तस्य तुल्ये
अण् स्यात् ।
शार्करं दधि,
कापालिकम् ॥११॥