SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १२] [हैम-शब्दानुशासनस्य नब्-स्नञ् च स्यात् । स्त्रैणः, पौंस्नः। प्राग्-वत इति किम् ? । स्त्रीवत् ॥२५॥ त्वे वा । ६ । १ । २६॥ स्त्री-पुंसाभ्यां त्वे विषये यथासङ्ख्यं ... नवौं वा स्याताम् । णम्-स्त्रीत्वम् । पोस्नम्-पुंस्त्वम् ॥२६॥ गोः स्वरे यः। ६।१।२७ । - : .: . गो स्वरादितद्धितप्राप्तौ यः स्यात् । गव्यम्। स्वर इति किम् ? गोमयम् ॥२७॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy