________________
१२]
[हैम-शब्दानुशासनस्य नब्-स्नञ् च स्यात् । स्त्रैणः, पौंस्नः।
प्राग्-वत इति किम् ?
। स्त्रीवत् ॥२५॥ त्वे वा । ६ । १ । २६॥ स्त्री-पुंसाभ्यां त्वे विषये
यथासङ्ख्यं ... नवौं वा स्याताम् ।
णम्-स्त्रीत्वम् ।
पोस्नम्-पुंस्त्वम् ॥२६॥ गोः स्वरे यः। ६।१।२७ ।
-
:
.:
.
गो
स्वरादितद्धितप्राप्तौ यः स्यात् । गव्यम्। स्वर इति किम् ?
गोमयम् ॥२७॥