________________
२६८]
[हैम-शब्दानुशासनस्य
द्विगोरीनेकटौ वा । ६ । ४ । १६४ । पात्राऽऽचिताऽऽढकान्ताद द्विगोः द्वितीयान्तात् पचदाद्यर्थे ईन-इकटौ वा स्याताम्, पक्षे इकए, तस्य चानाम्नीत्यादिना प्लु' न
अनयोः
विधानबलात् । द्विपात्रीणा, द्विपात्रिकी, द्विपात्री । द्वयाचितीना, व्याचितिकी, द्वाचिता ।
द्वयाढकीना, द्वयाढकिकी, याढकी ॥१६४॥ कुलिजाद् वा लुप् च । ६ । ४ । १६५ । कुलिजान्ताद् द्विगोः द्वितीयान्तात् पचदाद्यर्थे ईने-कटौ वा स्याताम्