________________
स्वोपज्ञ - लघुवृत्तिः ]
तौरायणिकः,
पारायणिकः ॥ ९२ ॥
।
संशयं प्राप्ते ज्ञेये । ६ । ४ । ९३ । संशयमिति द्वितीयान्तात् प्राप्ते ज्ञेयेऽर्थे
एभ्यः
इकण् स्यात् ।
सांशयिकोऽर्थः ॥ ९३ ॥
तस्मै योगाऽऽदेः शक्ते । ६ । ४ । ९४ ।
तस्मै इति चतुर्थ्यन्तेभ्यः शक्तेऽर्थे
[२३७
इकण् स्यात् । यौगिकः, सान्तापिकः ॥ ९४ ॥
चतुर्थ्यन्ताभ्यां शक्तेऽर्थे
योग- कर्मभ्यां योक । ६ । ४ । ९५ ।
आभ्यां