________________
[२१९
स्वापक्ष-लघुवृत्तिः] ___
इकण् स्यात् ।
शौल्कशालिकम् ॥५०॥ ऋत्-नराऽऽदेरण् । ६ । ४ । ५१ ॥ ऋदन्ताद् नराऽऽदेश्च
षष्ठयन्ताद्
धम्ये
अण् स्यात् । नार, नरस्य धर्म्यम्
नार माहिषम् ॥ ५१ ॥ विभाजयितृ-विशसितुर्णि-इइलुक् च
।६। ४ । ५२। आभ्यां षष्ठयन्ताभ्यां धम्ये अण् स्यात् , तधोगे विभाजयितुः