________________
२०८] हरति इकणु स्यात् । औत्सङ्गिकः औचुपिकः ॥ २३ ॥ भस्त्राऽऽदेरिकट् | ६ | ४ | २४ ।
।
अस्मात्
टान्ताद् हरति
[ हैम-शब्दानुशासनस्य
इकट् स्यात् । भस्त्रिकी, भरटिकी ॥ २४ ॥
विवध - वीवधाद् वा । ६ । ४ । २५ ।
आभ्यां
तेन हरति
इकट् वा स्यात् । विवधिकी, वीafrat वैवधिकः ॥ २५ ॥ कुटिलिकाया अणू । ६ । ४ । २६ ।
अस्मात्
टानतद्