________________
स्वोपम-लघुवृत्तिः]
[२०५ पद् चाऽस्य ।
पदिकः ॥ १३॥ खगणाद् वा। ६ । ४ । १४ । यस्मात् चरति इकट् वा स्यात् ।
श्वगणिकी-श्वागणिकः ॥ १४ ॥ वेतनाऽऽदेर्जीवति । ६ । ४ । १५।। अस्मात् टान्तात् जीवति इकण् स्यात् ।
वैतनिकः, वाहिकः ॥ १५ ॥ व्यस्ताच्च क्रय-विक्रयाद इकः।६।४।१६। अस्मात्
समस्ताद्
तेन जीवति