________________
१९८]
[हैम-सब्दानुशासनस्व
अतः टाऽन्तात् तुल्यदिक्के य-तसी स्याताम् ।
उरस्यः, उरस्तः ।। २१२ ॥ सेर्निवासादस्य । ६ । ३ | २१३ । सेरिति प्रथमान्तात् निवासार्थाद अस्येति षष्ठयर्थे यथोक्तं प्रत्ययः स्यात् ।
सौना, मादेयः ॥ २१३ ।। आभिजनात् । ६ । ३ । २१४ । आभिजना-पूर्वबान्धवाः । तन्निवासार्थात्
स्यन्तात्
षष्ठयथे
यथोक्तं प्रत्ययः स्यात् । स्रौघ्नः, राष्ट्रियः ॥ २१४ ॥