SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ २] [ हैम-शब्दानुशासनस्य वंश्य - ज्यायो भ्रात्रोर्जीवति प्रपौत्राद्यस्त्री । १ । ३ युवा | ६ वंश्यः पित्राऽऽदिः स्वस्य हेतुः । वंश्ये, ज्येष्ठभ्रातरि च जीवति प्रवौत्रादि अपत्यं स्त्रीबर्ज युक्ा स्यात् । गार्ग्यायणः ॥३॥ स- पिण्डे वयः - स्थानाधिके जीवत् वा । ६ । १ । ४ समानः पिण्डः सप्तमः पुरुषो यस्य, तस्मिन् वयःस्थानाभ्यामधिके जीवति प्रपौत्राद्यत्री जीवद् युवा वा स्वात् । गार्ग्यायणः - गार्ग्यो वा ॥ ४ ॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy