________________
२]
[ हैम-शब्दानुशासनस्य
वंश्य - ज्यायो भ्रात्रोर्जीवति प्रपौत्राद्यस्त्री
। १ । ३
युवा | ६
वंश्यः पित्राऽऽदिः स्वस्य हेतुः ।
वंश्ये,
ज्येष्ठभ्रातरि च जीवति
प्रवौत्रादि अपत्यं स्त्रीबर्ज
युक्ा स्यात् । गार्ग्यायणः ॥३॥
स- पिण्डे वयः - स्थानाधिके जीवत् वा
। ६ । १ । ४
समानः पिण्डः सप्तमः पुरुषो यस्य, तस्मिन् वयःस्थानाभ्यामधिके जीवति प्रपौत्राद्यत्री जीवद्
युवा वा स्वात् ।
गार्ग्यायणः - गार्ग्यो वा ॥ ४ ॥