SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०८] [हैम-शब्दानुशासनस्य इकणन्ता निपात्यन्ते। याज्ञिकः, औकत्यिका, लौकायतिकः ॥ अनुब्राह्मणादिन् । ६।२। १२३ । अस्माद् वेत्त्यधीते वेत्यर्थे इन् स्यात् । ___ अनुब्राह्मणी ॥ १२३॥ शत-षष्टेः-पथ इकट् । ६ ।२।१२४। आभ्यां परो यः पन्थाः तदन्ताद् वेत्त्यधीते वेत्यर्थे इकट् स्यात् । शतपथिकी, षष्टिपथिकः ॥ १२४॥ पदोत्तरपदेभ्य इकः।६।२ । १२५। पदशब्द उत्तरपदं यस्य । तस्मात् पदात् पदोत्तरपदाच्च वेत्त्यधीते वेत्यर्थे
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy