________________
१०८]
[हैम-शब्दानुशासनस्य इकणन्ता निपात्यन्ते।
याज्ञिकः, औकत्यिका, लौकायतिकः ॥ अनुब्राह्मणादिन् । ६।२। १२३ । अस्माद् वेत्त्यधीते वेत्यर्थे इन् स्यात् ।
___ अनुब्राह्मणी ॥ १२३॥ शत-षष्टेः-पथ इकट् । ६ ।२।१२४। आभ्यां परो यः पन्थाः तदन्ताद् वेत्त्यधीते वेत्यर्थे इकट् स्यात् ।
शतपथिकी, षष्टिपथिकः ॥ १२४॥ पदोत्तरपदेभ्य इकः।६।२ । १२५। पदशब्द उत्तरपदं यस्य । तस्मात् पदात्
पदोत्तरपदाच्च वेत्त्यधीते वेत्यर्थे