________________
[ हैम-शब्दानुशासनस्य
रः पदान्ते विसर्गस्तयोः । १।३। ५३ । पदान्तस्थस्य रस्य तयोः विरामा-घोषयोः
विसर्गः स्यात् । वृक्षः, स्वः, क कृती । पदान्त इति किम् ? इत्तै ॥ ५३॥
ख्यागि ।१।३। ५४ । पदान्तस्थस्य रस्य ख्यागि परे
विसर्ग एव स्यात् । कः ख्यातः, नमः ख्यात्रे ॥५४ ।। शिव्यघोषात् । १।३। ५५ । अघोषात्परे शिटि पदान्तस्थस्य रस्य
विसर्ग एव स्यात् । पुरुषः त्सस्कः, सप्पिः प्साति, वासः क्षौमम् , अद्भिः प्सातम् ॥५५॥