SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य रः पदान्ते विसर्गस्तयोः । १।३। ५३ । पदान्तस्थस्य रस्य तयोः विरामा-घोषयोः विसर्गः स्यात् । वृक्षः, स्वः, क कृती । पदान्त इति किम् ? इत्तै ॥ ५३॥ ख्यागि ।१।३। ५४ । पदान्तस्थस्य रस्य ख्यागि परे विसर्ग एव स्यात् । कः ख्यातः, नमः ख्यात्रे ॥५४ ।। शिव्यघोषात् । १।३। ५५ । अघोषात्परे शिटि पदान्तस्थस्य रस्य विसर्ग एव स्यात् । पुरुषः त्सस्कः, सप्पिः प्साति, वासः क्षौमम् , अद्भिः प्सातम् ॥५५॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy